
डीएपी (18:46:0)
इफ्फ्को इत्यस्य डीएपी (डायअमोनियम फॉस्फेट) इति सान्द्रं फॉस्फेट.आधारितं उर्वरकं अस्ति। फास्फोरसः नाइट्रोजनेन सह आवश्यकम् पोषकतत्वम् अस्ति तथा च नूतनवनस्पतिनाम् ऊतकानाम् विकासे सस्येषु प्रोटीनसंश्लेषणस्य नियमने च महत्त्वपूर्णां भूमिकां निर्वहति।
अधिकं जानातु
इफको कृषकः सेवा संस्था
इफको कृषकः सेवा संस्था (आईकेएसटी) इफको एवं तस्य कर्मचारिणां सम्मिलितोपक्रमः अस्ति। अस्य उद्देश्यम् अस्ति यत् कृषकेषु तेषां आवश्यकता समये तेषु आर्थिकी सहयातां पूर्ति: तथा प्राकृतिक विपदानां एवं प्रतिकूल वातावरण कारणेन उत्पनं संकट समये आर्थिकं सहायतां प्रादातुं समर्पित: अस्ति।
अधिकं जानातु
#मृत्तिकासंरक्षणं
मृत्तिका संरक्षण अभियानं मृत्तिका संरक्षणं, सस्य उत्पादनं वृद्धि: एवं पर्यावरणानुकूलं संहरण आदि कार्यार्थं निर्मितः आसीत्।
अधिकं जानातु-
उत्पादनम्
- प्राथमिक पोषकतत्वानि
- द्वितीयक पोषकतत्वानि
- जल विलेयक उर्वरकाः
- जैविक एवं जैव उर्वरकाः
- सूक्ष्मपोषक तत्वानि
- नैनो उर्वरकाः
- नगरीय उद्यानकर्मम्
भारतीयकृषकाणां आवश्यकतां पूरयितुं इफ्फ्को इत्यस्य उर्वरकानाम् श्रेण्यः।
अधिकम् जानयतु ≫ -
उत्पादनम् परिसराः
- अवलोकनम्
- कलोल
- कांदला
- फूलपुर
- आँवला
- पारादीप
- Nano Urea Plant - Aonla
- Nano Fertiliser Plant - Kalol
- Nano Fertiliser Plant - Phulpur
इफ्फ्को इत्यस्य कार्याणां प्रमुख क्षेत्राणाम्, उत्पादन-संयंत्राणाम् समीपतः अवलोकनम् ।
अधिकम् जानयतु ≫ -
वयं के
- इफ्फ्को इत्यस्य कथा
- उपलब्धयः
- दृष्टिः तथा उद्देश्यः
- नेतृत्वम्
- सांख्यिकी एवं वित्तीय प्रतिवेदनानि
- पुरस्काराः
एकस्य विरासतस्य संक्षिप्तपरिचयः, निर्माणे 54 वर्षाणि ।
अधिकम् जानयतु ≫ - कृषकाः अस्माकं आत्मा
-
कृषकोपक्रमा:
कृषकाणां समग्रवृद्ध्यर्थं प्रगतेः च कृते इफ्फ्को द्वारा कृताः उपक्रमाः।
अधिकम् जानयतु ≫ -
सहकारः
इफ्फ्को न केवलं सहकारी संस्था, अपितु देशस्य कृषकाणां सशक्तिकरणाय आन्दोलनम् अस्ति।
अधिकम् जानयतु ≫ -
अस्माकम् व्यवसायः
अस्माकम् व्यवसायाः
अधिकम् जानयतु ≫ -
अस्माकं उपस्थिति:
देशस्य दैर्ध्ये विस्तारे च प्रसारितः, अस्माभिः सह सम्पर्काय अनेकमार्गान् अन्वेष्टुम् ।
अधिकम् जानयतु ≫ - IFFCO Art Treasure
-
प्रचार केन्द्रम्
इफ्फ्को इत्यस्य अद्यतन समाचाराणि सूचनानि च प्राप्नुवन्तु
अधिकं पठन्तु ≫ -
Paramparagat Udyan
IFFCO Aonla stands as more than just a center of industrial excellence; it stands as a dedicated steward of the environment
Know More ≫ -
अद्यतनम् एवं निविदा
आपूर्तिकर्तानाम् नवीननिविदासम्बन्धे तथा वाणिज्किावश्कताविषये अद्यतन भवतु।
अधिकम् जानयतु ≫ - Careers

- मुख्य पृष्ठम्
- उत्पाद श्रेण्यः


सहयोगेन उज्ज्वल
भविष्यस्य निर्माणम्
सूक्ष्मपोषक तत्वानि
सूक्ष्मपोषक तत्वानि ते उर्वरकाः भवन्ति येषां अति न्यूनावश्यकता अस्ति , किन्तु विभिन्नानां पादपानां वृद्धि: एवं विकास: प्रक्रियायै के महत्वपूर्णाः भवन्त यथा प्रोटीन संश्लेषणे, पुष्पेषु विकासाय सहायतां करोति। सूक्ष्मपोषक तत्वानां न्यूनता सस्यम् गम्भीरतया प्रभाविततं कर्तुं शक्नोति, अतः तस्यापूर्तिः आवश्यका। इफको संस्थायाः सूक्ष्मपोषक उर्वरकेषु ते पोषकतत्वानि भवन्ति ये मृतिकायां तानि पोषकतत्वानि पूरयन्ति।